Declension table of ?susampiṣṭa

Deva

NeuterSingularDualPlural
Nominativesusampiṣṭam susampiṣṭe susampiṣṭāni
Vocativesusampiṣṭa susampiṣṭe susampiṣṭāni
Accusativesusampiṣṭam susampiṣṭe susampiṣṭāni
Instrumentalsusampiṣṭena susampiṣṭābhyām susampiṣṭaiḥ
Dativesusampiṣṭāya susampiṣṭābhyām susampiṣṭebhyaḥ
Ablativesusampiṣṭāt susampiṣṭābhyām susampiṣṭebhyaḥ
Genitivesusampiṣṭasya susampiṣṭayoḥ susampiṣṭānām
Locativesusampiṣṭe susampiṣṭayoḥ susampiṣṭeṣu

Compound susampiṣṭa -

Adverb -susampiṣṭam -susampiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria