Declension table of ?susampiṣṭa

Deva

MasculineSingularDualPlural
Nominativesusampiṣṭaḥ susampiṣṭau susampiṣṭāḥ
Vocativesusampiṣṭa susampiṣṭau susampiṣṭāḥ
Accusativesusampiṣṭam susampiṣṭau susampiṣṭān
Instrumentalsusampiṣṭena susampiṣṭābhyām susampiṣṭaiḥ susampiṣṭebhiḥ
Dativesusampiṣṭāya susampiṣṭābhyām susampiṣṭebhyaḥ
Ablativesusampiṣṭāt susampiṣṭābhyām susampiṣṭebhyaḥ
Genitivesusampiṣṭasya susampiṣṭayoḥ susampiṣṭānām
Locativesusampiṣṭe susampiṣṭayoḥ susampiṣṭeṣu

Compound susampiṣṭa -

Adverb -susampiṣṭam -susampiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria