Declension table of ?susambhrāntā

Deva

FeminineSingularDualPlural
Nominativesusambhrāntā susambhrānte susambhrāntāḥ
Vocativesusambhrānte susambhrānte susambhrāntāḥ
Accusativesusambhrāntām susambhrānte susambhrāntāḥ
Instrumentalsusambhrāntayā susambhrāntābhyām susambhrāntābhiḥ
Dativesusambhrāntāyai susambhrāntābhyām susambhrāntābhyaḥ
Ablativesusambhrāntāyāḥ susambhrāntābhyām susambhrāntābhyaḥ
Genitivesusambhrāntāyāḥ susambhrāntayoḥ susambhrāntānām
Locativesusambhrāntāyām susambhrāntayoḥ susambhrāntāsu

Adverb -susambhrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria