Declension table of ?susambhrānta

Deva

NeuterSingularDualPlural
Nominativesusambhrāntam susambhrānte susambhrāntāni
Vocativesusambhrānta susambhrānte susambhrāntāni
Accusativesusambhrāntam susambhrānte susambhrāntāni
Instrumentalsusambhrāntena susambhrāntābhyām susambhrāntaiḥ
Dativesusambhrāntāya susambhrāntābhyām susambhrāntebhyaḥ
Ablativesusambhrāntāt susambhrāntābhyām susambhrāntebhyaḥ
Genitivesusambhrāntasya susambhrāntayoḥ susambhrāntānām
Locativesusambhrānte susambhrāntayoḥ susambhrānteṣu

Compound susambhrānta -

Adverb -susambhrāntam -susambhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria