Declension table of ?susambhāvya

Deva

MasculineSingularDualPlural
Nominativesusambhāvyaḥ susambhāvyau susambhāvyāḥ
Vocativesusambhāvya susambhāvyau susambhāvyāḥ
Accusativesusambhāvyam susambhāvyau susambhāvyān
Instrumentalsusambhāvyena susambhāvyābhyām susambhāvyaiḥ susambhāvyebhiḥ
Dativesusambhāvyāya susambhāvyābhyām susambhāvyebhyaḥ
Ablativesusambhāvyāt susambhāvyābhyām susambhāvyebhyaḥ
Genitivesusambhāvyasya susambhāvyayoḥ susambhāvyānām
Locativesusambhāvye susambhāvyayoḥ susambhāvyeṣu

Compound susambhāvya -

Adverb -susambhāvyam -susambhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria