Declension table of ?susambhṛta

Deva

NeuterSingularDualPlural
Nominativesusambhṛtam susambhṛte susambhṛtāni
Vocativesusambhṛta susambhṛte susambhṛtāni
Accusativesusambhṛtam susambhṛte susambhṛtāni
Instrumentalsusambhṛtena susambhṛtābhyām susambhṛtaiḥ
Dativesusambhṛtāya susambhṛtābhyām susambhṛtebhyaḥ
Ablativesusambhṛtāt susambhṛtābhyām susambhṛtebhyaḥ
Genitivesusambhṛtasya susambhṛtayoḥ susambhṛtānām
Locativesusambhṛte susambhṛtayoḥ susambhṛteṣu

Compound susambhṛta -

Adverb -susambhṛtam -susambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria