Declension table of ?susambhṛta

Deva

MasculineSingularDualPlural
Nominativesusambhṛtaḥ susambhṛtau susambhṛtāḥ
Vocativesusambhṛta susambhṛtau susambhṛtāḥ
Accusativesusambhṛtam susambhṛtau susambhṛtān
Instrumentalsusambhṛtena susambhṛtābhyām susambhṛtaiḥ susambhṛtebhiḥ
Dativesusambhṛtāya susambhṛtābhyām susambhṛtebhyaḥ
Ablativesusambhṛtāt susambhṛtābhyām susambhṛtebhyaḥ
Genitivesusambhṛtasya susambhṛtayoḥ susambhṛtānām
Locativesusambhṛte susambhṛtayoḥ susambhṛteṣu

Compound susambhṛta -

Adverb -susambhṛtam -susambhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria