Declension table of ?susambaddhā

Deva

FeminineSingularDualPlural
Nominativesusambaddhā susambaddhe susambaddhāḥ
Vocativesusambaddhe susambaddhe susambaddhāḥ
Accusativesusambaddhām susambaddhe susambaddhāḥ
Instrumentalsusambaddhayā susambaddhābhyām susambaddhābhiḥ
Dativesusambaddhāyai susambaddhābhyām susambaddhābhyaḥ
Ablativesusambaddhāyāḥ susambaddhābhyām susambaddhābhyaḥ
Genitivesusambaddhāyāḥ susambaddhayoḥ susambaddhānām
Locativesusambaddhāyām susambaddhayoḥ susambaddhāsu

Adverb -susambaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria