Declension table of ?susamāśritā

Deva

FeminineSingularDualPlural
Nominativesusamāśritā susamāśrite susamāśritāḥ
Vocativesusamāśrite susamāśrite susamāśritāḥ
Accusativesusamāśritām susamāśrite susamāśritāḥ
Instrumentalsusamāśritayā susamāśritābhyām susamāśritābhiḥ
Dativesusamāśritāyai susamāśritābhyām susamāśritābhyaḥ
Ablativesusamāśritāyāḥ susamāśritābhyām susamāśritābhyaḥ
Genitivesusamāśritāyāḥ susamāśritayoḥ susamāśritānām
Locativesusamāśritāyām susamāśritayoḥ susamāśritāsu

Adverb -susamāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria