Declension table of ?susamāśrita

Deva

MasculineSingularDualPlural
Nominativesusamāśritaḥ susamāśritau susamāśritāḥ
Vocativesusamāśrita susamāśritau susamāśritāḥ
Accusativesusamāśritam susamāśritau susamāśritān
Instrumentalsusamāśritena susamāśritābhyām susamāśritaiḥ susamāśritebhiḥ
Dativesusamāśritāya susamāśritābhyām susamāśritebhyaḥ
Ablativesusamāśritāt susamāśritābhyām susamāśritebhyaḥ
Genitivesusamāśritasya susamāśritayoḥ susamāśritānām
Locativesusamāśrite susamāśritayoḥ susamāśriteṣu

Compound susamāśrita -

Adverb -susamāśritam -susamāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria