Declension table of ?susamārabdha

Deva

MasculineSingularDualPlural
Nominativesusamārabdhaḥ susamārabdhau susamārabdhāḥ
Vocativesusamārabdha susamārabdhau susamārabdhāḥ
Accusativesusamārabdham susamārabdhau susamārabdhān
Instrumentalsusamārabdhena susamārabdhābhyām susamārabdhaiḥ susamārabdhebhiḥ
Dativesusamārabdhāya susamārabdhābhyām susamārabdhebhyaḥ
Ablativesusamārabdhāt susamārabdhābhyām susamārabdhebhyaḥ
Genitivesusamārabdhasya susamārabdhayoḥ susamārabdhānām
Locativesusamārabdhe susamārabdhayoḥ susamārabdheṣu

Compound susamārabdha -

Adverb -susamārabdham -susamārabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria