Declension table of ?susamāpta

Deva

NeuterSingularDualPlural
Nominativesusamāptam susamāpte susamāptāni
Vocativesusamāpta susamāpte susamāptāni
Accusativesusamāptam susamāpte susamāptāni
Instrumentalsusamāptena susamāptābhyām susamāptaiḥ
Dativesusamāptāya susamāptābhyām susamāptebhyaḥ
Ablativesusamāptāt susamāptābhyām susamāptebhyaḥ
Genitivesusamāptasya susamāptayoḥ susamāptānām
Locativesusamāpte susamāptayoḥ susamāpteṣu

Compound susamāpta -

Adverb -susamāptam -susamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria