Declension table of ?susamāpta

Deva

MasculineSingularDualPlural
Nominativesusamāptaḥ susamāptau susamāptāḥ
Vocativesusamāpta susamāptau susamāptāḥ
Accusativesusamāptam susamāptau susamāptān
Instrumentalsusamāptena susamāptābhyām susamāptaiḥ susamāptebhiḥ
Dativesusamāptāya susamāptābhyām susamāptebhyaḥ
Ablativesusamāptāt susamāptābhyām susamāptebhyaḥ
Genitivesusamāptasya susamāptayoḥ susamāptānām
Locativesusamāpte susamāptayoḥ susamāpteṣu

Compound susamāpta -

Adverb -susamāptam -susamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria