Declension table of ?susamākṛta

Deva

MasculineSingularDualPlural
Nominativesusamākṛtaḥ susamākṛtau susamākṛtāḥ
Vocativesusamākṛta susamākṛtau susamākṛtāḥ
Accusativesusamākṛtam susamākṛtau susamākṛtān
Instrumentalsusamākṛtena susamākṛtābhyām susamākṛtaiḥ susamākṛtebhiḥ
Dativesusamākṛtāya susamākṛtābhyām susamākṛtebhyaḥ
Ablativesusamākṛtāt susamākṛtābhyām susamākṛtebhyaḥ
Genitivesusamākṛtasya susamākṛtayoḥ susamākṛtānām
Locativesusamākṛte susamākṛtayoḥ susamākṛteṣu

Compound susamākṛta -

Adverb -susamākṛtam -susamākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria