Declension table of ?susamṛddhi

Deva

FeminineSingularDualPlural
Nominativesusamṛddhiḥ susamṛddhī susamṛddhayaḥ
Vocativesusamṛddhe susamṛddhī susamṛddhayaḥ
Accusativesusamṛddhim susamṛddhī susamṛddhīḥ
Instrumentalsusamṛddhyā susamṛddhibhyām susamṛddhibhiḥ
Dativesusamṛddhyai susamṛddhaye susamṛddhibhyām susamṛddhibhyaḥ
Ablativesusamṛddhyāḥ susamṛddheḥ susamṛddhibhyām susamṛddhibhyaḥ
Genitivesusamṛddhyāḥ susamṛddheḥ susamṛddhyoḥ susamṛddhīnām
Locativesusamṛddhyām susamṛddhau susamṛddhyoḥ susamṛddhiṣu

Compound susamṛddhi -

Adverb -susamṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria