Declension table of ?susamṛddhārtha

Deva

NeuterSingularDualPlural
Nominativesusamṛddhārtham susamṛddhārthe susamṛddhārthāni
Vocativesusamṛddhārtha susamṛddhārthe susamṛddhārthāni
Accusativesusamṛddhārtham susamṛddhārthe susamṛddhārthāni
Instrumentalsusamṛddhārthena susamṛddhārthābhyām susamṛddhārthaiḥ
Dativesusamṛddhārthāya susamṛddhārthābhyām susamṛddhārthebhyaḥ
Ablativesusamṛddhārthāt susamṛddhārthābhyām susamṛddhārthebhyaḥ
Genitivesusamṛddhārthasya susamṛddhārthayoḥ susamṛddhārthānām
Locativesusamṛddhārthe susamṛddhārthayoḥ susamṛddhārtheṣu

Compound susamṛddhārtha -

Adverb -susamṛddhārtham -susamṛddhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria