Declension table of ?susaktha

Deva

NeuterSingularDualPlural
Nominativesusaktham susakthe susakthāni
Vocativesusaktha susakthe susakthāni
Accusativesusaktham susakthe susakthāni
Instrumentalsusakthena susakthābhyām susakthaiḥ
Dativesusakthāya susakthābhyām susakthebhyaḥ
Ablativesusakthāt susakthābhyām susakthebhyaḥ
Genitivesusakthasya susakthayoḥ susakthānām
Locativesusakthe susakthayoḥ susaktheṣu

Compound susaktha -

Adverb -susaktham -susakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria