Declension table of ?susahāyavatā

Deva

FeminineSingularDualPlural
Nominativesusahāyavatā susahāyavate susahāyavatāḥ
Vocativesusahāyavate susahāyavate susahāyavatāḥ
Accusativesusahāyavatām susahāyavate susahāyavatāḥ
Instrumentalsusahāyavatayā susahāyavatābhyām susahāyavatābhiḥ
Dativesusahāyavatāyai susahāyavatābhyām susahāyavatābhyaḥ
Ablativesusahāyavatāyāḥ susahāyavatābhyām susahāyavatābhyaḥ
Genitivesusahāyavatāyāḥ susahāyavatayoḥ susahāyavatānām
Locativesusahāyavatāyām susahāyavatayoḥ susahāyavatāsu

Adverb -susahāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria