Declension table of ?susahāyavat

Deva

NeuterSingularDualPlural
Nominativesusahāyavat susahāyavantī susahāyavatī susahāyavanti
Vocativesusahāyavat susahāyavantī susahāyavatī susahāyavanti
Accusativesusahāyavat susahāyavantī susahāyavatī susahāyavanti
Instrumentalsusahāyavatā susahāyavadbhyām susahāyavadbhiḥ
Dativesusahāyavate susahāyavadbhyām susahāyavadbhyaḥ
Ablativesusahāyavataḥ susahāyavadbhyām susahāyavadbhyaḥ
Genitivesusahāyavataḥ susahāyavatoḥ susahāyavatām
Locativesusahāyavati susahāyavatoḥ susahāyavatsu

Adverb -susahāyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria