Declension table of ?susahāya

Deva

NeuterSingularDualPlural
Nominativesusahāyam susahāye susahāyāni
Vocativesusahāya susahāye susahāyāni
Accusativesusahāyam susahāye susahāyāni
Instrumentalsusahāyena susahāyābhyām susahāyaiḥ
Dativesusahāyāya susahāyābhyām susahāyebhyaḥ
Ablativesusahāyāt susahāyābhyām susahāyebhyaḥ
Genitivesusahāyasya susahāyayoḥ susahāyānām
Locativesusahāye susahāyayoḥ susahāyeṣu

Compound susahāya -

Adverb -susahāyam -susahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria