Declension table of ?susaṅga

Deva

NeuterSingularDualPlural
Nominativesusaṅgam susaṅge susaṅgāni
Vocativesusaṅga susaṅge susaṅgāni
Accusativesusaṅgam susaṅge susaṅgāni
Instrumentalsusaṅgena susaṅgābhyām susaṅgaiḥ
Dativesusaṅgāya susaṅgābhyām susaṅgebhyaḥ
Ablativesusaṅgāt susaṅgābhyām susaṅgebhyaḥ
Genitivesusaṅgasya susaṅgayoḥ susaṅgānām
Locativesusaṅge susaṅgayoḥ susaṅgeṣu

Compound susaṅga -

Adverb -susaṅgam -susaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria