Declension table of ?susabheya

Deva

NeuterSingularDualPlural
Nominativesusabheyam susabheye susabheyāni
Vocativesusabheya susabheye susabheyāni
Accusativesusabheyam susabheye susabheyāni
Instrumentalsusabheyena susabheyābhyām susabheyaiḥ
Dativesusabheyāya susabheyābhyām susabheyebhyaḥ
Ablativesusabheyāt susabheyābhyām susabheyebhyaḥ
Genitivesusabheyasya susabheyayoḥ susabheyānām
Locativesusabheye susabheyayoḥ susabheyeṣu

Compound susabheya -

Adverb -susabheyam -susabheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria