Declension table of ?susāya

Deva

NeuterSingularDualPlural
Nominativesusāyam susāye susāyāni
Vocativesusāya susāye susāyāni
Accusativesusāyam susāye susāyāni
Instrumentalsusāyena susāyābhyām susāyaiḥ
Dativesusāyāya susāyābhyām susāyebhyaḥ
Ablativesusāyāt susāyābhyām susāyebhyaḥ
Genitivesusāyasya susāyayoḥ susāyānām
Locativesusāye susāyayoḥ susāyeṣu

Compound susāya -

Adverb -susāyam -susāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria