Declension table of ?susārthavāha

Deva

MasculineSingularDualPlural
Nominativesusārthavāhaḥ susārthavāhau susārthavāhāḥ
Vocativesusārthavāha susārthavāhau susārthavāhāḥ
Accusativesusārthavāham susārthavāhau susārthavāhān
Instrumentalsusārthavāhena susārthavāhābhyām susārthavāhaiḥ susārthavāhebhiḥ
Dativesusārthavāhāya susārthavāhābhyām susārthavāhebhyaḥ
Ablativesusārthavāhāt susārthavāhābhyām susārthavāhebhyaḥ
Genitivesusārthavāhasya susārthavāhayoḥ susārthavāhānām
Locativesusārthavāhe susārthavāhayoḥ susārthavāheṣu

Compound susārthavāha -

Adverb -susārthavāham -susārthavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria