Declension table of ?susāntvita

Deva

NeuterSingularDualPlural
Nominativesusāntvitam susāntvite susāntvitāni
Vocativesusāntvita susāntvite susāntvitāni
Accusativesusāntvitam susāntvite susāntvitāni
Instrumentalsusāntvitena susāntvitābhyām susāntvitaiḥ
Dativesusāntvitāya susāntvitābhyām susāntvitebhyaḥ
Ablativesusāntvitāt susāntvitābhyām susāntvitebhyaḥ
Genitivesusāntvitasya susāntvitayoḥ susāntvitānām
Locativesusāntvite susāntvitayoḥ susāntviteṣu

Compound susāntvita -

Adverb -susāntvitam -susāntvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria