Declension table of ?susāntvayamana

Deva

NeuterSingularDualPlural
Nominativesusāntvayamanam susāntvayamane susāntvayamanāni
Vocativesusāntvayamana susāntvayamane susāntvayamanāni
Accusativesusāntvayamanam susāntvayamane susāntvayamanāni
Instrumentalsusāntvayamanena susāntvayamanābhyām susāntvayamanaiḥ
Dativesusāntvayamanāya susāntvayamanābhyām susāntvayamanebhyaḥ
Ablativesusāntvayamanāt susāntvayamanābhyām susāntvayamanebhyaḥ
Genitivesusāntvayamanasya susāntvayamanayoḥ susāntvayamanānām
Locativesusāntvayamane susāntvayamanayoḥ susāntvayamaneṣu

Compound susāntvayamana -

Adverb -susāntvayamanam -susāntvayamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria