Declension table of ?susāntvayamana

Deva

MasculineSingularDualPlural
Nominativesusāntvayamanaḥ susāntvayamanau susāntvayamanāḥ
Vocativesusāntvayamana susāntvayamanau susāntvayamanāḥ
Accusativesusāntvayamanam susāntvayamanau susāntvayamanān
Instrumentalsusāntvayamanena susāntvayamanābhyām susāntvayamanaiḥ susāntvayamanebhiḥ
Dativesusāntvayamanāya susāntvayamanābhyām susāntvayamanebhyaḥ
Ablativesusāntvayamanāt susāntvayamanābhyām susāntvayamanebhyaḥ
Genitivesusāntvayamanasya susāntvayamanayoḥ susāntvayamanānām
Locativesusāntvayamane susāntvayamanayoḥ susāntvayamaneṣu

Compound susāntvayamana -

Adverb -susāntvayamanam -susāntvayamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria