Declension table of ?susādhya

Deva

NeuterSingularDualPlural
Nominativesusādhyam susādhye susādhyāni
Vocativesusādhya susādhye susādhyāni
Accusativesusādhyam susādhye susādhyāni
Instrumentalsusādhyena susādhyābhyām susādhyaiḥ
Dativesusādhyāya susādhyābhyām susādhyebhyaḥ
Ablativesusādhyāt susādhyābhyām susādhyebhyaḥ
Genitivesusādhyasya susādhyayoḥ susādhyānām
Locativesusādhye susādhyayoḥ susādhyeṣu

Compound susādhya -

Adverb -susādhyam -susādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria