Declension table of ?susādhya

Deva

MasculineSingularDualPlural
Nominativesusādhyaḥ susādhyau susādhyāḥ
Vocativesusādhya susādhyau susādhyāḥ
Accusativesusādhyam susādhyau susādhyān
Instrumentalsusādhyena susādhyābhyām susādhyaiḥ susādhyebhiḥ
Dativesusādhyāya susādhyābhyām susādhyebhyaḥ
Ablativesusādhyāt susādhyābhyām susādhyebhyaḥ
Genitivesusādhyasya susādhyayoḥ susādhyānām
Locativesusādhye susādhyayoḥ susādhyeṣu

Compound susādhya -

Adverb -susādhyam -susādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria