Declension table of ?susādhu

Deva

NeuterSingularDualPlural
Nominativesusādhu susādhunī susādhūni
Vocativesusādhu susādhunī susādhūni
Accusativesusādhu susādhunī susādhūni
Instrumentalsusādhunā susādhubhyām susādhubhiḥ
Dativesusādhune susādhubhyām susādhubhyaḥ
Ablativesusādhunaḥ susādhubhyām susādhubhyaḥ
Genitivesusādhunaḥ susādhunoḥ susādhūnām
Locativesusādhuni susādhunoḥ susādhuṣu

Compound susādhu -

Adverb -susādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria