Declension table of ?susādhitā

Deva

FeminineSingularDualPlural
Nominativesusādhitā susādhite susādhitāḥ
Vocativesusādhite susādhite susādhitāḥ
Accusativesusādhitām susādhite susādhitāḥ
Instrumentalsusādhitayā susādhitābhyām susādhitābhiḥ
Dativesusādhitāyai susādhitābhyām susādhitābhyaḥ
Ablativesusādhitāyāḥ susādhitābhyām susādhitābhyaḥ
Genitivesusādhitāyāḥ susādhitayoḥ susādhitānām
Locativesusādhitāyām susādhitayoḥ susādhitāsu

Adverb -susādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria