Declension table of ?susādhita

Deva

NeuterSingularDualPlural
Nominativesusādhitam susādhite susādhitāni
Vocativesusādhita susādhite susādhitāni
Accusativesusādhitam susādhite susādhitāni
Instrumentalsusādhitena susādhitābhyām susādhitaiḥ
Dativesusādhitāya susādhitābhyām susādhitebhyaḥ
Ablativesusādhitāt susādhitābhyām susādhitebhyaḥ
Genitivesusādhitasya susādhitayoḥ susādhitānām
Locativesusādhite susādhitayoḥ susādhiteṣu

Compound susādhita -

Adverb -susādhitam -susādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria