Declension table of ?susādhita

Deva

MasculineSingularDualPlural
Nominativesusādhitaḥ susādhitau susādhitāḥ
Vocativesusādhita susādhitau susādhitāḥ
Accusativesusādhitam susādhitau susādhitān
Instrumentalsusādhitena susādhitābhyām susādhitaiḥ susādhitebhiḥ
Dativesusādhitāya susādhitābhyām susādhitebhyaḥ
Ablativesusādhitāt susādhitābhyām susādhitebhyaḥ
Genitivesusādhitasya susādhitayoḥ susādhitānām
Locativesusādhite susādhitayoḥ susādhiteṣu

Compound susādhita -

Adverb -susādhitam -susādhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria