Declension table of ?susādhana

Deva

NeuterSingularDualPlural
Nominativesusādhanam susādhane susādhanāni
Vocativesusādhana susādhane susādhanāni
Accusativesusādhanam susādhane susādhanāni
Instrumentalsusādhanena susādhanābhyām susādhanaiḥ
Dativesusādhanāya susādhanābhyām susādhanebhyaḥ
Ablativesusādhanāt susādhanābhyām susādhanebhyaḥ
Genitivesusādhanasya susādhanayoḥ susādhanānām
Locativesusādhane susādhanayoḥ susādhaneṣu

Compound susādhana -

Adverb -susādhanam -susādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria