Declension table of ?susādhana

Deva

MasculineSingularDualPlural
Nominativesusādhanaḥ susādhanau susādhanāḥ
Vocativesusādhana susādhanau susādhanāḥ
Accusativesusādhanam susādhanau susādhanān
Instrumentalsusādhanena susādhanābhyām susādhanaiḥ susādhanebhiḥ
Dativesusādhanāya susādhanābhyām susādhanebhyaḥ
Ablativesusādhanāt susādhanābhyām susādhanebhyaḥ
Genitivesusādhanasya susādhanayoḥ susādhanānām
Locativesusādhane susādhanayoḥ susādhaneṣu

Compound susādhana -

Adverb -susādhanam -susādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria