Declension table of ?susaṃśliṣṭā

Deva

FeminineSingularDualPlural
Nominativesusaṃśliṣṭā susaṃśliṣṭe susaṃśliṣṭāḥ
Vocativesusaṃśliṣṭe susaṃśliṣṭe susaṃśliṣṭāḥ
Accusativesusaṃśliṣṭām susaṃśliṣṭe susaṃśliṣṭāḥ
Instrumentalsusaṃśliṣṭayā susaṃśliṣṭābhyām susaṃśliṣṭābhiḥ
Dativesusaṃśliṣṭāyai susaṃśliṣṭābhyām susaṃśliṣṭābhyaḥ
Ablativesusaṃśliṣṭāyāḥ susaṃśliṣṭābhyām susaṃśliṣṭābhyaḥ
Genitivesusaṃśliṣṭāyāḥ susaṃśliṣṭayoḥ susaṃśliṣṭānām
Locativesusaṃśliṣṭāyām susaṃśliṣṭayoḥ susaṃśliṣṭāsu

Adverb -susaṃśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria