Declension table of ?susaṃśliṣṭa

Deva

NeuterSingularDualPlural
Nominativesusaṃśliṣṭam susaṃśliṣṭe susaṃśliṣṭāni
Vocativesusaṃśliṣṭa susaṃśliṣṭe susaṃśliṣṭāni
Accusativesusaṃśliṣṭam susaṃśliṣṭe susaṃśliṣṭāni
Instrumentalsusaṃśliṣṭena susaṃśliṣṭābhyām susaṃśliṣṭaiḥ
Dativesusaṃśliṣṭāya susaṃśliṣṭābhyām susaṃśliṣṭebhyaḥ
Ablativesusaṃśliṣṭāt susaṃśliṣṭābhyām susaṃśliṣṭebhyaḥ
Genitivesusaṃśliṣṭasya susaṃśliṣṭayoḥ susaṃśliṣṭānām
Locativesusaṃśliṣṭe susaṃśliṣṭayoḥ susaṃśliṣṭeṣu

Compound susaṃśliṣṭa -

Adverb -susaṃśliṣṭam -susaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria