Declension table of ?susaṃśliṣṭa

Deva

MasculineSingularDualPlural
Nominativesusaṃśliṣṭaḥ susaṃśliṣṭau susaṃśliṣṭāḥ
Vocativesusaṃśliṣṭa susaṃśliṣṭau susaṃśliṣṭāḥ
Accusativesusaṃśliṣṭam susaṃśliṣṭau susaṃśliṣṭān
Instrumentalsusaṃśliṣṭena susaṃśliṣṭābhyām susaṃśliṣṭaiḥ susaṃśliṣṭebhiḥ
Dativesusaṃśliṣṭāya susaṃśliṣṭābhyām susaṃśliṣṭebhyaḥ
Ablativesusaṃśliṣṭāt susaṃśliṣṭābhyām susaṃśliṣṭebhyaḥ
Genitivesusaṃśliṣṭasya susaṃśliṣṭayoḥ susaṃśliṣṭānām
Locativesusaṃśliṣṭe susaṃśliṣṭayoḥ susaṃśliṣṭeṣu

Compound susaṃśliṣṭa -

Adverb -susaṃśliṣṭam -susaṃśliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria