Declension table of ?susaṃśitā

Deva

FeminineSingularDualPlural
Nominativesusaṃśitā susaṃśite susaṃśitāḥ
Vocativesusaṃśite susaṃśite susaṃśitāḥ
Accusativesusaṃśitām susaṃśite susaṃśitāḥ
Instrumentalsusaṃśitayā susaṃśitābhyām susaṃśitābhiḥ
Dativesusaṃśitāyai susaṃśitābhyām susaṃśitābhyaḥ
Ablativesusaṃśitāyāḥ susaṃśitābhyām susaṃśitābhyaḥ
Genitivesusaṃśitāyāḥ susaṃśitayoḥ susaṃśitānām
Locativesusaṃśitāyām susaṃśitayoḥ susaṃśitāsu

Adverb -susaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria