Declension table of ?susaṃśita

Deva

NeuterSingularDualPlural
Nominativesusaṃśitam susaṃśite susaṃśitāni
Vocativesusaṃśita susaṃśite susaṃśitāni
Accusativesusaṃśitam susaṃśite susaṃśitāni
Instrumentalsusaṃśitena susaṃśitābhyām susaṃśitaiḥ
Dativesusaṃśitāya susaṃśitābhyām susaṃśitebhyaḥ
Ablativesusaṃśitāt susaṃśitābhyām susaṃśitebhyaḥ
Genitivesusaṃśitasya susaṃśitayoḥ susaṃśitānām
Locativesusaṃśite susaṃśitayoḥ susaṃśiteṣu

Compound susaṃśita -

Adverb -susaṃśitam -susaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria