Declension table of ?susaṃśāsā

Deva

FeminineSingularDualPlural
Nominativesusaṃśāsā susaṃśāse susaṃśāsāḥ
Vocativesusaṃśāse susaṃśāse susaṃśāsāḥ
Accusativesusaṃśāsām susaṃśāse susaṃśāsāḥ
Instrumentalsusaṃśāsayā susaṃśāsābhyām susaṃśāsābhiḥ
Dativesusaṃśāsāyai susaṃśāsābhyām susaṃśāsābhyaḥ
Ablativesusaṃśāsāyāḥ susaṃśāsābhyām susaṃśāsābhyaḥ
Genitivesusaṃśāsāyāḥ susaṃśāsayoḥ susaṃśāsānām
Locativesusaṃśāsāyām susaṃśāsayoḥ susaṃśāsāsu

Adverb -susaṃśāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria