Declension table of ?susaṃyutā

Deva

FeminineSingularDualPlural
Nominativesusaṃyutā susaṃyute susaṃyutāḥ
Vocativesusaṃyute susaṃyute susaṃyutāḥ
Accusativesusaṃyutām susaṃyute susaṃyutāḥ
Instrumentalsusaṃyutayā susaṃyutābhyām susaṃyutābhiḥ
Dativesusaṃyutāyai susaṃyutābhyām susaṃyutābhyaḥ
Ablativesusaṃyutāyāḥ susaṃyutābhyām susaṃyutābhyaḥ
Genitivesusaṃyutāyāḥ susaṃyutayoḥ susaṃyutānām
Locativesusaṃyutāyām susaṃyutayoḥ susaṃyutāsu

Adverb -susaṃyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria