Declension table of ?susaṃyuta

Deva

NeuterSingularDualPlural
Nominativesusaṃyutam susaṃyute susaṃyutāni
Vocativesusaṃyuta susaṃyute susaṃyutāni
Accusativesusaṃyutam susaṃyute susaṃyutāni
Instrumentalsusaṃyutena susaṃyutābhyām susaṃyutaiḥ
Dativesusaṃyutāya susaṃyutābhyām susaṃyutebhyaḥ
Ablativesusaṃyutāt susaṃyutābhyām susaṃyutebhyaḥ
Genitivesusaṃyutasya susaṃyutayoḥ susaṃyutānām
Locativesusaṃyute susaṃyutayoḥ susaṃyuteṣu

Compound susaṃyuta -

Adverb -susaṃyutam -susaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria