Declension table of ?susaṃyattā

Deva

FeminineSingularDualPlural
Nominativesusaṃyattā susaṃyatte susaṃyattāḥ
Vocativesusaṃyatte susaṃyatte susaṃyattāḥ
Accusativesusaṃyattām susaṃyatte susaṃyattāḥ
Instrumentalsusaṃyattayā susaṃyattābhyām susaṃyattābhiḥ
Dativesusaṃyattāyai susaṃyattābhyām susaṃyattābhyaḥ
Ablativesusaṃyattāyāḥ susaṃyattābhyām susaṃyattābhyaḥ
Genitivesusaṃyattāyāḥ susaṃyattayoḥ susaṃyattānām
Locativesusaṃyattāyām susaṃyattayoḥ susaṃyattāsu

Adverb -susaṃyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria