Declension table of ?susaṃvignā

Deva

FeminineSingularDualPlural
Nominativesusaṃvignā susaṃvigne susaṃvignāḥ
Vocativesusaṃvigne susaṃvigne susaṃvignāḥ
Accusativesusaṃvignām susaṃvigne susaṃvignāḥ
Instrumentalsusaṃvignayā susaṃvignābhyām susaṃvignābhiḥ
Dativesusaṃvignāyai susaṃvignābhyām susaṃvignābhyaḥ
Ablativesusaṃvignāyāḥ susaṃvignābhyām susaṃvignābhyaḥ
Genitivesusaṃvignāyāḥ susaṃvignayoḥ susaṃvignānām
Locativesusaṃvignāyām susaṃvignayoḥ susaṃvignāsu

Adverb -susaṃvignam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria