Declension table of ?susaṃvṛttaskandhatā

Deva

FeminineSingularDualPlural
Nominativesusaṃvṛttaskandhatā susaṃvṛttaskandhate susaṃvṛttaskandhatāḥ
Vocativesusaṃvṛttaskandhate susaṃvṛttaskandhate susaṃvṛttaskandhatāḥ
Accusativesusaṃvṛttaskandhatām susaṃvṛttaskandhate susaṃvṛttaskandhatāḥ
Instrumentalsusaṃvṛttaskandhatayā susaṃvṛttaskandhatābhyām susaṃvṛttaskandhatābhiḥ
Dativesusaṃvṛttaskandhatāyai susaṃvṛttaskandhatābhyām susaṃvṛttaskandhatābhyaḥ
Ablativesusaṃvṛttaskandhatāyāḥ susaṃvṛttaskandhatābhyām susaṃvṛttaskandhatābhyaḥ
Genitivesusaṃvṛttaskandhatāyāḥ susaṃvṛttaskandhatayoḥ susaṃvṛttaskandhatānām
Locativesusaṃvṛttaskandhatāyām susaṃvṛttaskandhatayoḥ susaṃvṛttaskandhatāsu

Adverb -susaṃvṛttaskandhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria