Declension table of ?susaṃvṛttā

Deva

FeminineSingularDualPlural
Nominativesusaṃvṛttā susaṃvṛtte susaṃvṛttāḥ
Vocativesusaṃvṛtte susaṃvṛtte susaṃvṛttāḥ
Accusativesusaṃvṛttām susaṃvṛtte susaṃvṛttāḥ
Instrumentalsusaṃvṛttayā susaṃvṛttābhyām susaṃvṛttābhiḥ
Dativesusaṃvṛttāyai susaṃvṛttābhyām susaṃvṛttābhyaḥ
Ablativesusaṃvṛttāyāḥ susaṃvṛttābhyām susaṃvṛttābhyaḥ
Genitivesusaṃvṛttāyāḥ susaṃvṛttayoḥ susaṃvṛttānām
Locativesusaṃvṛttāyām susaṃvṛttayoḥ susaṃvṛttāsu

Adverb -susaṃvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria