Declension table of ?susaṃvṛtta

Deva

MasculineSingularDualPlural
Nominativesusaṃvṛttaḥ susaṃvṛttau susaṃvṛttāḥ
Vocativesusaṃvṛtta susaṃvṛttau susaṃvṛttāḥ
Accusativesusaṃvṛttam susaṃvṛttau susaṃvṛttān
Instrumentalsusaṃvṛttena susaṃvṛttābhyām susaṃvṛttaiḥ susaṃvṛttebhiḥ
Dativesusaṃvṛttāya susaṃvṛttābhyām susaṃvṛttebhyaḥ
Ablativesusaṃvṛttāt susaṃvṛttābhyām susaṃvṛttebhyaḥ
Genitivesusaṃvṛttasya susaṃvṛttayoḥ susaṃvṛttānām
Locativesusaṃvṛtte susaṃvṛttayoḥ susaṃvṛtteṣu

Compound susaṃvṛtta -

Adverb -susaṃvṛttam -susaṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria