Declension table of ?susaṃvṛti

Deva

MasculineSingularDualPlural
Nominativesusaṃvṛtiḥ susaṃvṛtī susaṃvṛtayaḥ
Vocativesusaṃvṛte susaṃvṛtī susaṃvṛtayaḥ
Accusativesusaṃvṛtim susaṃvṛtī susaṃvṛtīn
Instrumentalsusaṃvṛtinā susaṃvṛtibhyām susaṃvṛtibhiḥ
Dativesusaṃvṛtaye susaṃvṛtibhyām susaṃvṛtibhyaḥ
Ablativesusaṃvṛteḥ susaṃvṛtibhyām susaṃvṛtibhyaḥ
Genitivesusaṃvṛteḥ susaṃvṛtyoḥ susaṃvṛtīnām
Locativesusaṃvṛtau susaṃvṛtyoḥ susaṃvṛtiṣu

Compound susaṃvṛti -

Adverb -susaṃvṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria