Declension table of ?susaṃvṛta

Deva

NeuterSingularDualPlural
Nominativesusaṃvṛtam susaṃvṛte susaṃvṛtāni
Vocativesusaṃvṛta susaṃvṛte susaṃvṛtāni
Accusativesusaṃvṛtam susaṃvṛte susaṃvṛtāni
Instrumentalsusaṃvṛtena susaṃvṛtābhyām susaṃvṛtaiḥ
Dativesusaṃvṛtāya susaṃvṛtābhyām susaṃvṛtebhyaḥ
Ablativesusaṃvṛtāt susaṃvṛtābhyām susaṃvṛtebhyaḥ
Genitivesusaṃvṛtasya susaṃvṛtayoḥ susaṃvṛtānām
Locativesusaṃvṛte susaṃvṛtayoḥ susaṃvṛteṣu

Compound susaṃvṛta -

Adverb -susaṃvṛtam -susaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria